Sanskrit tools

Sanskrit declension


Declension of नानाप्रस्ताव nānāprastāva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाप्रस्तावम् nānāprastāvam
नानाप्रस्तावे nānāprastāve
नानाप्रस्तावानि nānāprastāvāni
Vocative नानाप्रस्ताव nānāprastāva
नानाप्रस्तावे nānāprastāve
नानाप्रस्तावानि nānāprastāvāni
Accusative नानाप्रस्तावम् nānāprastāvam
नानाप्रस्तावे nānāprastāve
नानाप्रस्तावानि nānāprastāvāni
Instrumental नानाप्रस्तावेन nānāprastāvena
नानाप्रस्तावाभ्याम् nānāprastāvābhyām
नानाप्रस्तावैः nānāprastāvaiḥ
Dative नानाप्रस्तावाय nānāprastāvāya
नानाप्रस्तावाभ्याम् nānāprastāvābhyām
नानाप्रस्तावेभ्यः nānāprastāvebhyaḥ
Ablative नानाप्रस्तावात् nānāprastāvāt
नानाप्रस्तावाभ्याम् nānāprastāvābhyām
नानाप्रस्तावेभ्यः nānāprastāvebhyaḥ
Genitive नानाप्रस्तावस्य nānāprastāvasya
नानाप्रस्तावयोः nānāprastāvayoḥ
नानाप्रस्तावानाम् nānāprastāvānām
Locative नानाप्रस्तावे nānāprastāve
नानाप्रस्तावयोः nānāprastāvayoḥ
नानाप्रस्तावेषु nānāprastāveṣu