| Singular | Dual | Plural |
Nominativo |
नानाप्रस्तावम्
nānāprastāvam
|
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावानि
nānāprastāvāni
|
Vocativo |
नानाप्रस्ताव
nānāprastāva
|
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावानि
nānāprastāvāni
|
Acusativo |
नानाप्रस्तावम्
nānāprastāvam
|
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावानि
nānāprastāvāni
|
Instrumental |
नानाप्रस्तावेन
nānāprastāvena
|
नानाप्रस्तावाभ्याम्
nānāprastāvābhyām
|
नानाप्रस्तावैः
nānāprastāvaiḥ
|
Dativo |
नानाप्रस्तावाय
nānāprastāvāya
|
नानाप्रस्तावाभ्याम्
nānāprastāvābhyām
|
नानाप्रस्तावेभ्यः
nānāprastāvebhyaḥ
|
Ablativo |
नानाप्रस्तावात्
nānāprastāvāt
|
नानाप्रस्तावाभ्याम्
nānāprastāvābhyām
|
नानाप्रस्तावेभ्यः
nānāprastāvebhyaḥ
|
Genitivo |
नानाप्रस्तावस्य
nānāprastāvasya
|
नानाप्रस्तावयोः
nānāprastāvayoḥ
|
नानाप्रस्तावानाम्
nānāprastāvānām
|
Locativo |
नानाप्रस्तावे
nānāprastāve
|
नानाप्रस्तावयोः
nānāprastāvayoḥ
|
नानाप्रस्तावेषु
nānāprastāveṣu
|