| Singular | Dual | Plural |
Nominative |
नानाफलमयी
nānāphalamayī
|
नानाफलमय्यौ
nānāphalamayyau
|
नानाफलमय्यः
nānāphalamayyaḥ
|
Vocative |
नानाफलमयि
nānāphalamayi
|
नानाफलमय्यौ
nānāphalamayyau
|
नानाफलमय्यः
nānāphalamayyaḥ
|
Accusative |
नानाफलमयीम्
nānāphalamayīm
|
नानाफलमय्यौ
nānāphalamayyau
|
नानाफलमयीः
nānāphalamayīḥ
|
Instrumental |
नानाफलमय्या
nānāphalamayyā
|
नानाफलमयीभ्याम्
nānāphalamayībhyām
|
नानाफलमयीभिः
nānāphalamayībhiḥ
|
Dative |
नानाफलमय्यै
nānāphalamayyai
|
नानाफलमयीभ्याम्
nānāphalamayībhyām
|
नानाफलमयीभ्यः
nānāphalamayībhyaḥ
|
Ablative |
नानाफलमय्याः
nānāphalamayyāḥ
|
नानाफलमयीभ्याम्
nānāphalamayībhyām
|
नानाफलमयीभ्यः
nānāphalamayībhyaḥ
|
Genitive |
नानाफलमय्याः
nānāphalamayyāḥ
|
नानाफलमय्योः
nānāphalamayyoḥ
|
नानाफलमयीनाम्
nānāphalamayīnām
|
Locative |
नानाफलमय्याम्
nānāphalamayyām
|
नानाफलमय्योः
nānāphalamayyoḥ
|
नानाफलमयीषु
nānāphalamayīṣu
|