Sanskrit tools

Sanskrit declension


Declension of नानाबीज nānābīja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाबीजम् nānābījam
नानाबीजे nānābīje
नानाबीजानि nānābījāni
Vocative नानाबीज nānābīja
नानाबीजे nānābīje
नानाबीजानि nānābījāni
Accusative नानाबीजम् nānābījam
नानाबीजे nānābīje
नानाबीजानि nānābījāni
Instrumental नानाबीजेन nānābījena
नानाबीजाभ्याम् nānābījābhyām
नानाबीजैः nānābījaiḥ
Dative नानाबीजाय nānābījāya
नानाबीजाभ्याम् nānābījābhyām
नानाबीजेभ्यः nānābījebhyaḥ
Ablative नानाबीजात् nānābījāt
नानाबीजाभ्याम् nānābījābhyām
नानाबीजेभ्यः nānābījebhyaḥ
Genitive नानाबीजस्य nānābījasya
नानाबीजयोः nānābījayoḥ
नानाबीजानाम् nānābījānām
Locative नानाबीजे nānābīje
नानाबीजयोः nānābījayoḥ
नानाबीजेषु nānābījeṣu