| Singular | Dual | Plural |
Nominativo |
नानाबीजम्
nānābījam
|
नानाबीजे
nānābīje
|
नानाबीजानि
nānābījāni
|
Vocativo |
नानाबीज
nānābīja
|
नानाबीजे
nānābīje
|
नानाबीजानि
nānābījāni
|
Acusativo |
नानाबीजम्
nānābījam
|
नानाबीजे
nānābīje
|
नानाबीजानि
nānābījāni
|
Instrumental |
नानाबीजेन
nānābījena
|
नानाबीजाभ्याम्
nānābījābhyām
|
नानाबीजैः
nānābījaiḥ
|
Dativo |
नानाबीजाय
nānābījāya
|
नानाबीजाभ्याम्
nānābījābhyām
|
नानाबीजेभ्यः
nānābījebhyaḥ
|
Ablativo |
नानाबीजात्
nānābījāt
|
नानाबीजाभ्याम्
nānābījābhyām
|
नानाबीजेभ्यः
nānābījebhyaḥ
|
Genitivo |
नानाबीजस्य
nānābījasya
|
नानाबीजयोः
nānābījayoḥ
|
नानाबीजानाम्
nānābījānām
|
Locativo |
नानाबीजे
nānābīje
|
नानाबीजयोः
nānābījayoḥ
|
नानाबीजेषु
nānābījeṣu
|