| Singular | Dual | Plural |
Nominative |
नानाबुद्धिरुक्
nānābuddhiruk
|
नानाबुद्धिरुची
nānābuddhirucī
|
नानाबुद्धिरुञ्चि
nānābuddhiruñci
|
Vocative |
नानाबुद्धिरुक्
nānābuddhiruk
|
नानाबुद्धिरुची
nānābuddhirucī
|
नानाबुद्धिरुञ्चि
nānābuddhiruñci
|
Accusative |
नानाबुद्धिरुक्
nānābuddhiruk
|
नानाबुद्धिरुची
nānābuddhirucī
|
नानाबुद्धिरुञ्चि
nānābuddhiruñci
|
Instrumental |
नानाबुद्धिरुचा
nānābuddhirucā
|
नानाबुद्धिरुग्भ्याम्
nānābuddhirugbhyām
|
नानाबुद्धिरुग्भिः
nānābuddhirugbhiḥ
|
Dative |
नानाबुद्धिरुचे
nānābuddhiruce
|
नानाबुद्धिरुग्भ्याम्
nānābuddhirugbhyām
|
नानाबुद्धिरुग्भ्यः
nānābuddhirugbhyaḥ
|
Ablative |
नानाबुद्धिरुचः
nānābuddhirucaḥ
|
नानाबुद्धिरुग्भ्याम्
nānābuddhirugbhyām
|
नानाबुद्धिरुग्भ्यः
nānābuddhirugbhyaḥ
|
Genitive |
नानाबुद्धिरुचः
nānābuddhirucaḥ
|
नानाबुद्धिरुचोः
nānābuddhirucoḥ
|
नानाबुद्धिरुचाम्
nānābuddhirucām
|
Locative |
नानाबुद्धिरुचि
nānābuddhiruci
|
नानाबुद्धिरुचोः
nānābuddhirucoḥ
|
नानाबुद्धिरुक्षु
nānābuddhirukṣu
|