| Singular | Dual | Plural |
Nominativo |
नानाबुद्धिरुक्
nānābuddhiruk
|
नानाबुद्धिरुची
nānābuddhirucī
|
नानाबुद्धिरुञ्चि
nānābuddhiruñci
|
Vocativo |
नानाबुद्धिरुक्
nānābuddhiruk
|
नानाबुद्धिरुची
nānābuddhirucī
|
नानाबुद्धिरुञ्चि
nānābuddhiruñci
|
Acusativo |
नानाबुद्धिरुक्
nānābuddhiruk
|
नानाबुद्धिरुची
nānābuddhirucī
|
नानाबुद्धिरुञ्चि
nānābuddhiruñci
|
Instrumental |
नानाबुद्धिरुचा
nānābuddhirucā
|
नानाबुद्धिरुग्भ्याम्
nānābuddhirugbhyām
|
नानाबुद्धिरुग्भिः
nānābuddhirugbhiḥ
|
Dativo |
नानाबुद्धिरुचे
nānābuddhiruce
|
नानाबुद्धिरुग्भ्याम्
nānābuddhirugbhyām
|
नानाबुद्धिरुग्भ्यः
nānābuddhirugbhyaḥ
|
Ablativo |
नानाबुद्धिरुचः
nānābuddhirucaḥ
|
नानाबुद्धिरुग्भ्याम्
nānābuddhirugbhyām
|
नानाबुद्धिरुग्भ्यः
nānābuddhirugbhyaḥ
|
Genitivo |
नानाबुद्धिरुचः
nānābuddhirucaḥ
|
नानाबुद्धिरुचोः
nānābuddhirucoḥ
|
नानाबुद्धिरुचाम्
nānābuddhirucām
|
Locativo |
नानाबुद्धिरुचि
nānābuddhiruci
|
नानाबुद्धिरुचोः
nānābuddhirucoḥ
|
नानाबुद्धिरुक्षु
nānābuddhirukṣu
|