Sanskrit tools

Sanskrit declension


Declension of नानाब्रह्मसामत्व nānābrahmasāmatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाब्रह्मसामत्वम् nānābrahmasāmatvam
नानाब्रह्मसामत्वे nānābrahmasāmatve
नानाब्रह्मसामत्वानि nānābrahmasāmatvāni
Vocative नानाब्रह्मसामत्व nānābrahmasāmatva
नानाब्रह्मसामत्वे nānābrahmasāmatve
नानाब्रह्मसामत्वानि nānābrahmasāmatvāni
Accusative नानाब्रह्मसामत्वम् nānābrahmasāmatvam
नानाब्रह्मसामत्वे nānābrahmasāmatve
नानाब्रह्मसामत्वानि nānābrahmasāmatvāni
Instrumental नानाब्रह्मसामत्वेन nānābrahmasāmatvena
नानाब्रह्मसामत्वाभ्याम् nānābrahmasāmatvābhyām
नानाब्रह्मसामत्वैः nānābrahmasāmatvaiḥ
Dative नानाब्रह्मसामत्वाय nānābrahmasāmatvāya
नानाब्रह्मसामत्वाभ्याम् nānābrahmasāmatvābhyām
नानाब्रह्मसामत्वेभ्यः nānābrahmasāmatvebhyaḥ
Ablative नानाब्रह्मसामत्वात् nānābrahmasāmatvāt
नानाब्रह्मसामत्वाभ्याम् nānābrahmasāmatvābhyām
नानाब्रह्मसामत्वेभ्यः nānābrahmasāmatvebhyaḥ
Genitive नानाब्रह्मसामत्वस्य nānābrahmasāmatvasya
नानाब्रह्मसामत्वयोः nānābrahmasāmatvayoḥ
नानाब्रह्मसामत्वानाम् nānābrahmasāmatvānām
Locative नानाब्रह्मसामत्वे nānābrahmasāmatve
नानाब्रह्मसामत्वयोः nānābrahmasāmatvayoḥ
नानाब्रह्मसामत्वेषु nānābrahmasāmatveṣu