| Singular | Dual | Plural |
Nominativo |
नानाब्रह्मसामत्वम्
nānābrahmasāmatvam
|
नानाब्रह्मसामत्वे
nānābrahmasāmatve
|
नानाब्रह्मसामत्वानि
nānābrahmasāmatvāni
|
Vocativo |
नानाब्रह्मसामत्व
nānābrahmasāmatva
|
नानाब्रह्मसामत्वे
nānābrahmasāmatve
|
नानाब्रह्मसामत्वानि
nānābrahmasāmatvāni
|
Acusativo |
नानाब्रह्मसामत्वम्
nānābrahmasāmatvam
|
नानाब्रह्मसामत्वे
nānābrahmasāmatve
|
नानाब्रह्मसामत्वानि
nānābrahmasāmatvāni
|
Instrumental |
नानाब्रह्मसामत्वेन
nānābrahmasāmatvena
|
नानाब्रह्मसामत्वाभ्याम्
nānābrahmasāmatvābhyām
|
नानाब्रह्मसामत्वैः
nānābrahmasāmatvaiḥ
|
Dativo |
नानाब्रह्मसामत्वाय
nānābrahmasāmatvāya
|
नानाब्रह्मसामत्वाभ्याम्
nānābrahmasāmatvābhyām
|
नानाब्रह्मसामत्वेभ्यः
nānābrahmasāmatvebhyaḥ
|
Ablativo |
नानाब्रह्मसामत्वात्
nānābrahmasāmatvāt
|
नानाब्रह्मसामत्वाभ्याम्
nānābrahmasāmatvābhyām
|
नानाब्रह्मसामत्वेभ्यः
nānābrahmasāmatvebhyaḥ
|
Genitivo |
नानाब्रह्मसामत्वस्य
nānābrahmasāmatvasya
|
नानाब्रह्मसामत्वयोः
nānābrahmasāmatvayoḥ
|
नानाब्रह्मसामत्वानाम्
nānābrahmasāmatvānām
|
Locativo |
नानाब्रह्मसामत्वे
nānābrahmasāmatve
|
नानाब्रह्मसामत्वयोः
nānābrahmasāmatvayoḥ
|
नानाब्रह्मसामत्वेषु
nānābrahmasāmatveṣu
|