| Singular | Dual | Plural |
Nominative |
नानाभावा
nānābhāvā
|
नानाभावे
nānābhāve
|
नानाभावाः
nānābhāvāḥ
|
Vocative |
नानाभावे
nānābhāve
|
नानाभावे
nānābhāve
|
नानाभावाः
nānābhāvāḥ
|
Accusative |
नानाभावाम्
nānābhāvām
|
नानाभावे
nānābhāve
|
नानाभावाः
nānābhāvāḥ
|
Instrumental |
नानाभावया
nānābhāvayā
|
नानाभावाभ्याम्
nānābhāvābhyām
|
नानाभावाभिः
nānābhāvābhiḥ
|
Dative |
नानाभावायै
nānābhāvāyai
|
नानाभावाभ्याम्
nānābhāvābhyām
|
नानाभावाभ्यः
nānābhāvābhyaḥ
|
Ablative |
नानाभावायाः
nānābhāvāyāḥ
|
नानाभावाभ्याम्
nānābhāvābhyām
|
नानाभावाभ्यः
nānābhāvābhyaḥ
|
Genitive |
नानाभावायाः
nānābhāvāyāḥ
|
नानाभावयोः
nānābhāvayoḥ
|
नानाभावानाम्
nānābhāvānām
|
Locative |
नानाभावायाम्
nānābhāvāyām
|
नानाभावयोः
nānābhāvayoḥ
|
नानाभावासु
nānābhāvāsu
|