Sanskrit tools

Sanskrit declension


Declension of नानाभावा nānābhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाभावा nānābhāvā
नानाभावे nānābhāve
नानाभावाः nānābhāvāḥ
Vocative नानाभावे nānābhāve
नानाभावे nānābhāve
नानाभावाः nānābhāvāḥ
Accusative नानाभावाम् nānābhāvām
नानाभावे nānābhāve
नानाभावाः nānābhāvāḥ
Instrumental नानाभावया nānābhāvayā
नानाभावाभ्याम् nānābhāvābhyām
नानाभावाभिः nānābhāvābhiḥ
Dative नानाभावायै nānābhāvāyai
नानाभावाभ्याम् nānābhāvābhyām
नानाभावाभ्यः nānābhāvābhyaḥ
Ablative नानाभावायाः nānābhāvāyāḥ
नानाभावाभ्याम् nānābhāvābhyām
नानाभावाभ्यः nānābhāvābhyaḥ
Genitive नानाभावायाः nānābhāvāyāḥ
नानाभावयोः nānābhāvayoḥ
नानाभावानाम् nānābhāvānām
Locative नानाभावायाम् nānābhāvāyām
नानाभावयोः nānābhāvayoḥ
नानाभावासु nānābhāvāsu