Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानाभावा nānābhāvā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानाभावा nānābhāvā
नानाभावे nānābhāve
नानाभावाः nānābhāvāḥ
Vocativo नानाभावे nānābhāve
नानाभावे nānābhāve
नानाभावाः nānābhāvāḥ
Acusativo नानाभावाम् nānābhāvām
नानाभावे nānābhāve
नानाभावाः nānābhāvāḥ
Instrumental नानाभावया nānābhāvayā
नानाभावाभ्याम् nānābhāvābhyām
नानाभावाभिः nānābhāvābhiḥ
Dativo नानाभावायै nānābhāvāyai
नानाभावाभ्याम् nānābhāvābhyām
नानाभावाभ्यः nānābhāvābhyaḥ
Ablativo नानाभावायाः nānābhāvāyāḥ
नानाभावाभ्याम् nānābhāvābhyām
नानाभावाभ्यः nānābhāvābhyaḥ
Genitivo नानाभावायाः nānābhāvāyāḥ
नानाभावयोः nānābhāvayoḥ
नानाभावानाम् nānābhāvānām
Locativo नानाभावायाम् nānābhāvāyām
नानाभावयोः nānābhāvayoḥ
नानाभावासु nānābhāvāsu