Sanskrit tools

Sanskrit declension


Declension of नानाभाव nānābhāva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाभावम् nānābhāvam
नानाभावे nānābhāve
नानाभावानि nānābhāvāni
Vocative नानाभाव nānābhāva
नानाभावे nānābhāve
नानाभावानि nānābhāvāni
Accusative नानाभावम् nānābhāvam
नानाभावे nānābhāve
नानाभावानि nānābhāvāni
Instrumental नानाभावेन nānābhāvena
नानाभावाभ्याम् nānābhāvābhyām
नानाभावैः nānābhāvaiḥ
Dative नानाभावाय nānābhāvāya
नानाभावाभ्याम् nānābhāvābhyām
नानाभावेभ्यः nānābhāvebhyaḥ
Ablative नानाभावात् nānābhāvāt
नानाभावाभ्याम् nānābhāvābhyām
नानाभावेभ्यः nānābhāvebhyaḥ
Genitive नानाभावस्य nānābhāvasya
नानाभावयोः nānābhāvayoḥ
नानाभावानाम् nānābhāvānām
Locative नानाभावे nānābhāve
नानाभावयोः nānābhāvayoḥ
नानाभावेषु nānābhāveṣu