Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानाभाव nānābhāva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानाभावम् nānābhāvam
नानाभावे nānābhāve
नानाभावानि nānābhāvāni
Vocativo नानाभाव nānābhāva
नानाभावे nānābhāve
नानाभावानि nānābhāvāni
Acusativo नानाभावम् nānābhāvam
नानाभावे nānābhāve
नानाभावानि nānābhāvāni
Instrumental नानाभावेन nānābhāvena
नानाभावाभ्याम् nānābhāvābhyām
नानाभावैः nānābhāvaiḥ
Dativo नानाभावाय nānābhāvāya
नानाभावाभ्याम् nānābhāvābhyām
नानाभावेभ्यः nānābhāvebhyaḥ
Ablativo नानाभावात् nānābhāvāt
नानाभावाभ्याम् nānābhāvābhyām
नानाभावेभ्यः nānābhāvebhyaḥ
Genitivo नानाभावस्य nānābhāvasya
नानाभावयोः nānābhāvayoḥ
नानाभावानाम् nānābhāvānām
Locativo नानाभावे nānābhāve
नानाभावयोः nānābhāvayoḥ
नानाभावेषु nānābhāveṣu