Sanskrit tools

Sanskrit declension


Declension of नानामन्त्रौघसिद्धिमत् nānāmantraughasiddhimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नानामन्त्रौघसिद्धिमत् nānāmantraughasiddhimat
नानामन्त्रौघसिद्धिमती nānāmantraughasiddhimatī
नानामन्त्रौघसिद्धिमन्ति nānāmantraughasiddhimanti
Vocative नानामन्त्रौघसिद्धिमत् nānāmantraughasiddhimat
नानामन्त्रौघसिद्धिमती nānāmantraughasiddhimatī
नानामन्त्रौघसिद्धिमन्ति nānāmantraughasiddhimanti
Accusative नानामन्त्रौघसिद्धिमत् nānāmantraughasiddhimat
नानामन्त्रौघसिद्धिमती nānāmantraughasiddhimatī
नानामन्त्रौघसिद्धिमन्ति nānāmantraughasiddhimanti
Instrumental नानामन्त्रौघसिद्धिमता nānāmantraughasiddhimatā
नानामन्त्रौघसिद्धिमद्भ्याम् nānāmantraughasiddhimadbhyām
नानामन्त्रौघसिद्धिमद्भिः nānāmantraughasiddhimadbhiḥ
Dative नानामन्त्रौघसिद्धिमते nānāmantraughasiddhimate
नानामन्त्रौघसिद्धिमद्भ्याम् nānāmantraughasiddhimadbhyām
नानामन्त्रौघसिद्धिमद्भ्यः nānāmantraughasiddhimadbhyaḥ
Ablative नानामन्त्रौघसिद्धिमतः nānāmantraughasiddhimataḥ
नानामन्त्रौघसिद्धिमद्भ्याम् nānāmantraughasiddhimadbhyām
नानामन्त्रौघसिद्धिमद्भ्यः nānāmantraughasiddhimadbhyaḥ
Genitive नानामन्त्रौघसिद्धिमतः nānāmantraughasiddhimataḥ
नानामन्त्रौघसिद्धिमतोः nānāmantraughasiddhimatoḥ
नानामन्त्रौघसिद्धिमताम् nānāmantraughasiddhimatām
Locative नानामन्त्रौघसिद्धिमति nānāmantraughasiddhimati
नानामन्त्रौघसिद्धिमतोः nānāmantraughasiddhimatoḥ
नानामन्त्रौघसिद्धिमत्सु nānāmantraughasiddhimatsu