| Singular | Dual | Plural |
Nominativo |
नानामन्त्रौघसिद्धिमत्
nānāmantraughasiddhimat
|
नानामन्त्रौघसिद्धिमती
nānāmantraughasiddhimatī
|
नानामन्त्रौघसिद्धिमन्ति
nānāmantraughasiddhimanti
|
Vocativo |
नानामन्त्रौघसिद्धिमत्
nānāmantraughasiddhimat
|
नानामन्त्रौघसिद्धिमती
nānāmantraughasiddhimatī
|
नानामन्त्रौघसिद्धिमन्ति
nānāmantraughasiddhimanti
|
Acusativo |
नानामन्त्रौघसिद्धिमत्
nānāmantraughasiddhimat
|
नानामन्त्रौघसिद्धिमती
nānāmantraughasiddhimatī
|
नानामन्त्रौघसिद्धिमन्ति
nānāmantraughasiddhimanti
|
Instrumental |
नानामन्त्रौघसिद्धिमता
nānāmantraughasiddhimatā
|
नानामन्त्रौघसिद्धिमद्भ्याम्
nānāmantraughasiddhimadbhyām
|
नानामन्त्रौघसिद्धिमद्भिः
nānāmantraughasiddhimadbhiḥ
|
Dativo |
नानामन्त्रौघसिद्धिमते
nānāmantraughasiddhimate
|
नानामन्त्रौघसिद्धिमद्भ्याम्
nānāmantraughasiddhimadbhyām
|
नानामन्त्रौघसिद्धिमद्भ्यः
nānāmantraughasiddhimadbhyaḥ
|
Ablativo |
नानामन्त्रौघसिद्धिमतः
nānāmantraughasiddhimataḥ
|
नानामन्त्रौघसिद्धिमद्भ्याम्
nānāmantraughasiddhimadbhyām
|
नानामन्त्रौघसिद्धिमद्भ्यः
nānāmantraughasiddhimadbhyaḥ
|
Genitivo |
नानामन्त्रौघसिद्धिमतः
nānāmantraughasiddhimataḥ
|
नानामन्त्रौघसिद्धिमतोः
nānāmantraughasiddhimatoḥ
|
नानामन्त्रौघसिद्धिमताम्
nānāmantraughasiddhimatām
|
Locativo |
नानामन्त्रौघसिद्धिमति
nānāmantraughasiddhimati
|
नानामन्त्रौघसिद्धिमतोः
nānāmantraughasiddhimatoḥ
|
नानामन्त्रौघसिद्धिमत्सु
nānāmantraughasiddhimatsu
|