Sanskrit tools

Sanskrit declension


Declension of नानायुधलक्षण nānāyudhalakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानायुधलक्षणम् nānāyudhalakṣaṇam
नानायुधलक्षणे nānāyudhalakṣaṇe
नानायुधलक्षणानि nānāyudhalakṣaṇāni
Vocative नानायुधलक्षण nānāyudhalakṣaṇa
नानायुधलक्षणे nānāyudhalakṣaṇe
नानायुधलक्षणानि nānāyudhalakṣaṇāni
Accusative नानायुधलक्षणम् nānāyudhalakṣaṇam
नानायुधलक्षणे nānāyudhalakṣaṇe
नानायुधलक्षणानि nānāyudhalakṣaṇāni
Instrumental नानायुधलक्षणेन nānāyudhalakṣaṇena
नानायुधलक्षणाभ्याम् nānāyudhalakṣaṇābhyām
नानायुधलक्षणैः nānāyudhalakṣaṇaiḥ
Dative नानायुधलक्षणाय nānāyudhalakṣaṇāya
नानायुधलक्षणाभ्याम् nānāyudhalakṣaṇābhyām
नानायुधलक्षणेभ्यः nānāyudhalakṣaṇebhyaḥ
Ablative नानायुधलक्षणात् nānāyudhalakṣaṇāt
नानायुधलक्षणाभ्याम् nānāyudhalakṣaṇābhyām
नानायुधलक्षणेभ्यः nānāyudhalakṣaṇebhyaḥ
Genitive नानायुधलक्षणस्य nānāyudhalakṣaṇasya
नानायुधलक्षणयोः nānāyudhalakṣaṇayoḥ
नानायुधलक्षणानाम् nānāyudhalakṣaṇānām
Locative नानायुधलक्षणे nānāyudhalakṣaṇe
नानायुधलक्षणयोः nānāyudhalakṣaṇayoḥ
नानायुधलक्षणेषु nānāyudhalakṣaṇeṣu