| Singular | Dual | Plural |
Nominative |
नानायुधलक्षणम्
nānāyudhalakṣaṇam
|
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणानि
nānāyudhalakṣaṇāni
|
Vocative |
नानायुधलक्षण
nānāyudhalakṣaṇa
|
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणानि
nānāyudhalakṣaṇāni
|
Accusative |
नानायुधलक्षणम्
nānāyudhalakṣaṇam
|
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणानि
nānāyudhalakṣaṇāni
|
Instrumental |
नानायुधलक्षणेन
nānāyudhalakṣaṇena
|
नानायुधलक्षणाभ्याम्
nānāyudhalakṣaṇābhyām
|
नानायुधलक्षणैः
nānāyudhalakṣaṇaiḥ
|
Dative |
नानायुधलक्षणाय
nānāyudhalakṣaṇāya
|
नानायुधलक्षणाभ्याम्
nānāyudhalakṣaṇābhyām
|
नानायुधलक्षणेभ्यः
nānāyudhalakṣaṇebhyaḥ
|
Ablative |
नानायुधलक्षणात्
nānāyudhalakṣaṇāt
|
नानायुधलक्षणाभ्याम्
nānāyudhalakṣaṇābhyām
|
नानायुधलक्षणेभ्यः
nānāyudhalakṣaṇebhyaḥ
|
Genitive |
नानायुधलक्षणस्य
nānāyudhalakṣaṇasya
|
नानायुधलक्षणयोः
nānāyudhalakṣaṇayoḥ
|
नानायुधलक्षणानाम्
nānāyudhalakṣaṇānām
|
Locative |
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणयोः
nānāyudhalakṣaṇayoḥ
|
नानायुधलक्षणेषु
nānāyudhalakṣaṇeṣu
|