| Singular | Dual | Plural |
Nominativo |
नानायुधलक्षणम्
nānāyudhalakṣaṇam
|
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणानि
nānāyudhalakṣaṇāni
|
Vocativo |
नानायुधलक्षण
nānāyudhalakṣaṇa
|
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणानि
nānāyudhalakṣaṇāni
|
Acusativo |
नानायुधलक्षणम्
nānāyudhalakṣaṇam
|
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणानि
nānāyudhalakṣaṇāni
|
Instrumental |
नानायुधलक्षणेन
nānāyudhalakṣaṇena
|
नानायुधलक्षणाभ्याम्
nānāyudhalakṣaṇābhyām
|
नानायुधलक्षणैः
nānāyudhalakṣaṇaiḥ
|
Dativo |
नानायुधलक्षणाय
nānāyudhalakṣaṇāya
|
नानायुधलक्षणाभ्याम्
nānāyudhalakṣaṇābhyām
|
नानायुधलक्षणेभ्यः
nānāyudhalakṣaṇebhyaḥ
|
Ablativo |
नानायुधलक्षणात्
nānāyudhalakṣaṇāt
|
नानायुधलक्षणाभ्याम्
nānāyudhalakṣaṇābhyām
|
नानायुधलक्षणेभ्यः
nānāyudhalakṣaṇebhyaḥ
|
Genitivo |
नानायुधलक्षणस्य
nānāyudhalakṣaṇasya
|
नानायुधलक्षणयोः
nānāyudhalakṣaṇayoḥ
|
नानायुधलक्षणानाम्
nānāyudhalakṣaṇānām
|
Locativo |
नानायुधलक्षणे
nānāyudhalakṣaṇe
|
नानायुधलक्षणयोः
nānāyudhalakṣaṇayoḥ
|
नानायुधलक्षणेषु
nānāyudhalakṣaṇeṣu
|