| Singular | Dual | Plural |
Nominative |
नानायोगः
nānāyogaḥ
|
नानायोगौ
nānāyogau
|
नानायोगाः
nānāyogāḥ
|
Vocative |
नानायोग
nānāyoga
|
नानायोगौ
nānāyogau
|
नानायोगाः
nānāyogāḥ
|
Accusative |
नानायोगम्
nānāyogam
|
नानायोगौ
nānāyogau
|
नानायोगान्
nānāyogān
|
Instrumental |
नानायोगेन
nānāyogena
|
नानायोगाभ्याम्
nānāyogābhyām
|
नानायोगैः
nānāyogaiḥ
|
Dative |
नानायोगाय
nānāyogāya
|
नानायोगाभ्याम्
nānāyogābhyām
|
नानायोगेभ्यः
nānāyogebhyaḥ
|
Ablative |
नानायोगात्
nānāyogāt
|
नानायोगाभ्याम्
nānāyogābhyām
|
नानायोगेभ्यः
nānāyogebhyaḥ
|
Genitive |
नानायोगस्य
nānāyogasya
|
नानायोगयोः
nānāyogayoḥ
|
नानायोगानाम्
nānāyogānām
|
Locative |
नानायोगे
nānāyoge
|
नानायोगयोः
nānāyogayoḥ
|
नानायोगेषु
nānāyogeṣu
|