Sanskrit tools

Sanskrit declension


Declension of नानायोग nānāyoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानायोगः nānāyogaḥ
नानायोगौ nānāyogau
नानायोगाः nānāyogāḥ
Vocative नानायोग nānāyoga
नानायोगौ nānāyogau
नानायोगाः nānāyogāḥ
Accusative नानायोगम् nānāyogam
नानायोगौ nānāyogau
नानायोगान् nānāyogān
Instrumental नानायोगेन nānāyogena
नानायोगाभ्याम् nānāyogābhyām
नानायोगैः nānāyogaiḥ
Dative नानायोगाय nānāyogāya
नानायोगाभ्याम् nānāyogābhyām
नानायोगेभ्यः nānāyogebhyaḥ
Ablative नानायोगात् nānāyogāt
नानायोगाभ्याम् nānāyogābhyām
नानायोगेभ्यः nānāyogebhyaḥ
Genitive नानायोगस्य nānāyogasya
नानायोगयोः nānāyogayoḥ
नानायोगानाम् nānāyogānām
Locative नानायोगे nānāyoge
नानायोगयोः nānāyogayoḥ
नानायोगेषु nānāyogeṣu