| Singular | Dual | Plural |
Nominativo |
नानायोगः
nānāyogaḥ
|
नानायोगौ
nānāyogau
|
नानायोगाः
nānāyogāḥ
|
Vocativo |
नानायोग
nānāyoga
|
नानायोगौ
nānāyogau
|
नानायोगाः
nānāyogāḥ
|
Acusativo |
नानायोगम्
nānāyogam
|
नानायोगौ
nānāyogau
|
नानायोगान्
nānāyogān
|
Instrumental |
नानायोगेन
nānāyogena
|
नानायोगाभ्याम्
nānāyogābhyām
|
नानायोगैः
nānāyogaiḥ
|
Dativo |
नानायोगाय
nānāyogāya
|
नानायोगाभ्याम्
nānāyogābhyām
|
नानायोगेभ्यः
nānāyogebhyaḥ
|
Ablativo |
नानायोगात्
nānāyogāt
|
नानायोगाभ्याम्
nānāyogābhyām
|
नानायोगेभ्यः
nānāyogebhyaḥ
|
Genitivo |
नानायोगस्य
nānāyogasya
|
नानायोगयोः
nānāyogayoḥ
|
नानायोगानाम्
nānāyogānām
|
Locativo |
नानायोगे
nānāyoge
|
नानायोगयोः
nānāyogayoḥ
|
नानायोगेषु
nānāyogeṣu
|