Sanskrit tools

Sanskrit declension


Declension of नानारत्नाकरवत् nānāratnākaravat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नानारत्नाकरवान् nānāratnākaravān
नानारत्नाकरवन्तौ nānāratnākaravantau
नानारत्नाकरवन्तः nānāratnākaravantaḥ
Vocative नानारत्नाकरवन् nānāratnākaravan
नानारत्नाकरवन्तौ nānāratnākaravantau
नानारत्नाकरवन्तः nānāratnākaravantaḥ
Accusative नानारत्नाकरवन्तम् nānāratnākaravantam
नानारत्नाकरवन्तौ nānāratnākaravantau
नानारत्नाकरवतः nānāratnākaravataḥ
Instrumental नानारत्नाकरवता nānāratnākaravatā
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भिः nānāratnākaravadbhiḥ
Dative नानारत्नाकरवते nānāratnākaravate
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Ablative नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Genitive नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवताम् nānāratnākaravatām
Locative नानारत्नाकरवति nānāratnākaravati
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवत्सु nānāratnākaravatsu