Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानारत्नाकरवत् nānāratnākaravat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo नानारत्नाकरवान् nānāratnākaravān
नानारत्नाकरवन्तौ nānāratnākaravantau
नानारत्नाकरवन्तः nānāratnākaravantaḥ
Vocativo नानारत्नाकरवन् nānāratnākaravan
नानारत्नाकरवन्तौ nānāratnākaravantau
नानारत्नाकरवन्तः nānāratnākaravantaḥ
Acusativo नानारत्नाकरवन्तम् nānāratnākaravantam
नानारत्नाकरवन्तौ nānāratnākaravantau
नानारत्नाकरवतः nānāratnākaravataḥ
Instrumental नानारत्नाकरवता nānāratnākaravatā
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भिः nānāratnākaravadbhiḥ
Dativo नानारत्नाकरवते nānāratnākaravate
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Ablativo नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Genitivo नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवताम् nānāratnākaravatām
Locativo नानारत्नाकरवति nānāratnākaravati
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवत्सु nānāratnākaravatsu