Sanskrit tools

Sanskrit declension


Declension of नानारसा nānārasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानारसा nānārasā
नानारसे nānārase
नानारसाः nānārasāḥ
Vocative नानारसे nānārase
नानारसे nānārase
नानारसाः nānārasāḥ
Accusative नानारसाम् nānārasām
नानारसे nānārase
नानारसाः nānārasāḥ
Instrumental नानारसया nānārasayā
नानारसाभ्याम् nānārasābhyām
नानारसाभिः nānārasābhiḥ
Dative नानारसायै nānārasāyai
नानारसाभ्याम् nānārasābhyām
नानारसाभ्यः nānārasābhyaḥ
Ablative नानारसायाः nānārasāyāḥ
नानारसाभ्याम् nānārasābhyām
नानारसाभ्यः nānārasābhyaḥ
Genitive नानारसायाः nānārasāyāḥ
नानारसयोः nānārasayoḥ
नानारसानाम् nānārasānām
Locative नानारसायाम् nānārasāyām
नानारसयोः nānārasayoḥ
नानारसासु nānārasāsu