Singular | Dual | Plural | |
Nominative |
नानारसा
nānārasā |
नानारसे
nānārase |
नानारसाः
nānārasāḥ |
Vocative |
नानारसे
nānārase |
नानारसे
nānārase |
नानारसाः
nānārasāḥ |
Accusative |
नानारसाम्
nānārasām |
नानारसे
nānārase |
नानारसाः
nānārasāḥ |
Instrumental |
नानारसया
nānārasayā |
नानारसाभ्याम्
nānārasābhyām |
नानारसाभिः
nānārasābhiḥ |
Dative |
नानारसायै
nānārasāyai |
नानारसाभ्याम्
nānārasābhyām |
नानारसाभ्यः
nānārasābhyaḥ |
Ablative |
नानारसायाः
nānārasāyāḥ |
नानारसाभ्याम्
nānārasābhyām |
नानारसाभ्यः
nānārasābhyaḥ |
Genitive |
नानारसायाः
nānārasāyāḥ |
नानारसयोः
nānārasayoḥ |
नानारसानाम्
nānārasānām |
Locative |
नानारसायाम्
nānārasāyām |
नानारसयोः
nānārasayoḥ |
नानारसासु
nānārasāsu |