Singular | Dual | Plural | |
Nominativo |
नानारसा
nānārasā |
नानारसे
nānārase |
नानारसाः
nānārasāḥ |
Vocativo |
नानारसे
nānārase |
नानारसे
nānārase |
नानारसाः
nānārasāḥ |
Acusativo |
नानारसाम्
nānārasām |
नानारसे
nānārase |
नानारसाः
nānārasāḥ |
Instrumental |
नानारसया
nānārasayā |
नानारसाभ्याम्
nānārasābhyām |
नानारसाभिः
nānārasābhiḥ |
Dativo |
नानारसायै
nānārasāyai |
नानारसाभ्याम्
nānārasābhyām |
नानारसाभ्यः
nānārasābhyaḥ |
Ablativo |
नानारसायाः
nānārasāyāḥ |
नानारसाभ्याम्
nānārasābhyām |
नानारसाभ्यः
nānārasābhyaḥ |
Genitivo |
नानारसायाः
nānārasāyāḥ |
नानारसयोः
nānārasayoḥ |
नानारसानाम्
nānārasānām |
Locativo |
नानारसायाम्
nānārasāyām |
नानारसयोः
nānārasayoḥ |
नानारसासु
nānārasāsu |