Sanskrit tools

Sanskrit declension


Declension of नानारूपसमुत्थान nānārūpasamutthāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानारूपसमुत्थानः nānārūpasamutthānaḥ
नानारूपसमुत्थानौ nānārūpasamutthānau
नानारूपसमुत्थानाः nānārūpasamutthānāḥ
Vocative नानारूपसमुत्थान nānārūpasamutthāna
नानारूपसमुत्थानौ nānārūpasamutthānau
नानारूपसमुत्थानाः nānārūpasamutthānāḥ
Accusative नानारूपसमुत्थानम् nānārūpasamutthānam
नानारूपसमुत्थानौ nānārūpasamutthānau
नानारूपसमुत्थानान् nānārūpasamutthānān
Instrumental नानारूपसमुत्थानेन nānārūpasamutthānena
नानारूपसमुत्थानाभ्याम् nānārūpasamutthānābhyām
नानारूपसमुत्थानैः nānārūpasamutthānaiḥ
Dative नानारूपसमुत्थानाय nānārūpasamutthānāya
नानारूपसमुत्थानाभ्याम् nānārūpasamutthānābhyām
नानारूपसमुत्थानेभ्यः nānārūpasamutthānebhyaḥ
Ablative नानारूपसमुत्थानात् nānārūpasamutthānāt
नानारूपसमुत्थानाभ्याम् nānārūpasamutthānābhyām
नानारूपसमुत्थानेभ्यः nānārūpasamutthānebhyaḥ
Genitive नानारूपसमुत्थानस्य nānārūpasamutthānasya
नानारूपसमुत्थानयोः nānārūpasamutthānayoḥ
नानारूपसमुत्थानानाम् nānārūpasamutthānānām
Locative नानारूपसमुत्थाने nānārūpasamutthāne
नानारूपसमुत्थानयोः nānārūpasamutthānayoḥ
नानारूपसमुत्थानेषु nānārūpasamutthāneṣu