| Singular | Dual | Plural |
Nominativo |
नानारूपसमुत्थानः
nānārūpasamutthānaḥ
|
नानारूपसमुत्थानौ
nānārūpasamutthānau
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Vocativo |
नानारूपसमुत्थान
nānārūpasamutthāna
|
नानारूपसमुत्थानौ
nānārūpasamutthānau
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Acusativo |
नानारूपसमुत्थानम्
nānārūpasamutthānam
|
नानारूपसमुत्थानौ
nānārūpasamutthānau
|
नानारूपसमुत्थानान्
nānārūpasamutthānān
|
Instrumental |
नानारूपसमुत्थानेन
nānārūpasamutthānena
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानैः
nānārūpasamutthānaiḥ
|
Dativo |
नानारूपसमुत्थानाय
nānārūpasamutthānāya
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानेभ्यः
nānārūpasamutthānebhyaḥ
|
Ablativo |
नानारूपसमुत्थानात्
nānārūpasamutthānāt
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानेभ्यः
nānārūpasamutthānebhyaḥ
|
Genitivo |
नानारूपसमुत्थानस्य
nānārūpasamutthānasya
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानानाम्
nānārūpasamutthānānām
|
Locativo |
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानेषु
nānārūpasamutthāneṣu
|