Sanskrit tools

Sanskrit declension


Declension of नानारूपसमुत्थाना nānārūpasamutthānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानारूपसमुत्थाना nānārūpasamutthānā
नानारूपसमुत्थाने nānārūpasamutthāne
नानारूपसमुत्थानाः nānārūpasamutthānāḥ
Vocative नानारूपसमुत्थाने nānārūpasamutthāne
नानारूपसमुत्थाने nānārūpasamutthāne
नानारूपसमुत्थानाः nānārūpasamutthānāḥ
Accusative नानारूपसमुत्थानाम् nānārūpasamutthānām
नानारूपसमुत्थाने nānārūpasamutthāne
नानारूपसमुत्थानाः nānārūpasamutthānāḥ
Instrumental नानारूपसमुत्थानया nānārūpasamutthānayā
नानारूपसमुत्थानाभ्याम् nānārūpasamutthānābhyām
नानारूपसमुत्थानाभिः nānārūpasamutthānābhiḥ
Dative नानारूपसमुत्थानायै nānārūpasamutthānāyai
नानारूपसमुत्थानाभ्याम् nānārūpasamutthānābhyām
नानारूपसमुत्थानाभ्यः nānārūpasamutthānābhyaḥ
Ablative नानारूपसमुत्थानायाः nānārūpasamutthānāyāḥ
नानारूपसमुत्थानाभ्याम् nānārūpasamutthānābhyām
नानारूपसमुत्थानाभ्यः nānārūpasamutthānābhyaḥ
Genitive नानारूपसमुत्थानायाः nānārūpasamutthānāyāḥ
नानारूपसमुत्थानयोः nānārūpasamutthānayoḥ
नानारूपसमुत्थानानाम् nānārūpasamutthānānām
Locative नानारूपसमुत्थानायाम् nānārūpasamutthānāyām
नानारूपसमुत्थानयोः nānārūpasamutthānayoḥ
नानारूपसमुत्थानासु nānārūpasamutthānāsu