| Singular | Dual | Plural |
Nominative |
नानारूपसमुत्थाना
nānārūpasamutthānā
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Vocative |
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Accusative |
नानारूपसमुत्थानाम्
nānārūpasamutthānām
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Instrumental |
नानारूपसमुत्थानया
nānārūpasamutthānayā
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानाभिः
nānārūpasamutthānābhiḥ
|
Dative |
नानारूपसमुत्थानायै
nānārūpasamutthānāyai
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानाभ्यः
nānārūpasamutthānābhyaḥ
|
Ablative |
नानारूपसमुत्थानायाः
nānārūpasamutthānāyāḥ
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानाभ्यः
nānārūpasamutthānābhyaḥ
|
Genitive |
नानारूपसमुत्थानायाः
nānārūpasamutthānāyāḥ
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानानाम्
nānārūpasamutthānānām
|
Locative |
नानारूपसमुत्थानायाम्
nānārūpasamutthānāyām
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानासु
nānārūpasamutthānāsu
|