| Singular | Dual | Plural |
Nominativo |
नानारूपसमुत्थाना
nānārūpasamutthānā
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Vocativo |
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Acusativo |
नानारूपसमुत्थानाम्
nānārūpasamutthānām
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानाः
nānārūpasamutthānāḥ
|
Instrumental |
नानारूपसमुत्थानया
nānārūpasamutthānayā
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानाभिः
nānārūpasamutthānābhiḥ
|
Dativo |
नानारूपसमुत्थानायै
nānārūpasamutthānāyai
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानाभ्यः
nānārūpasamutthānābhyaḥ
|
Ablativo |
नानारूपसमुत्थानायाः
nānārūpasamutthānāyāḥ
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानाभ्यः
nānārūpasamutthānābhyaḥ
|
Genitivo |
नानारूपसमुत्थानायाः
nānārūpasamutthānāyāḥ
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानानाम्
nānārūpasamutthānānām
|
Locativo |
नानारूपसमुत्थानायाम्
nānārūpasamutthānāyām
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानासु
nānārūpasamutthānāsu
|