| Singular | Dual | Plural |
Nominative |
नानार्था
nānārthā
|
नानार्थे
nānārthe
|
नानार्थाः
nānārthāḥ
|
Vocative |
नानार्थे
nānārthe
|
नानार्थे
nānārthe
|
नानार्थाः
nānārthāḥ
|
Accusative |
नानार्थाम्
nānārthām
|
नानार्थे
nānārthe
|
नानार्थाः
nānārthāḥ
|
Instrumental |
नानार्थया
nānārthayā
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थाभिः
nānārthābhiḥ
|
Dative |
नानार्थायै
nānārthāyai
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थाभ्यः
nānārthābhyaḥ
|
Ablative |
नानार्थायाः
nānārthāyāḥ
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थाभ्यः
nānārthābhyaḥ
|
Genitive |
नानार्थायाः
nānārthāyāḥ
|
नानार्थयोः
nānārthayoḥ
|
नानार्थानाम्
nānārthānām
|
Locative |
नानार्थायाम्
nānārthāyām
|
नानार्थयोः
nānārthayoḥ
|
नानार्थासु
nānārthāsu
|