Sanskrit tools

Sanskrit declension


Declension of नानार्था nānārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्था nānārthā
नानार्थे nānārthe
नानार्थाः nānārthāḥ
Vocative नानार्थे nānārthe
नानार्थे nānārthe
नानार्थाः nānārthāḥ
Accusative नानार्थाम् nānārthām
नानार्थे nānārthe
नानार्थाः nānārthāḥ
Instrumental नानार्थया nānārthayā
नानार्थाभ्याम् nānārthābhyām
नानार्थाभिः nānārthābhiḥ
Dative नानार्थायै nānārthāyai
नानार्थाभ्याम् nānārthābhyām
नानार्थाभ्यः nānārthābhyaḥ
Ablative नानार्थायाः nānārthāyāḥ
नानार्थाभ्याम् nānārthābhyām
नानार्थाभ्यः nānārthābhyaḥ
Genitive नानार्थायाः nānārthāyāḥ
नानार्थयोः nānārthayoḥ
नानार्थानाम् nānārthānām
Locative नानार्थायाम् nānārthāyām
नानार्थयोः nānārthayoḥ
नानार्थासु nānārthāsu