| Singular | Dual | Plural |
Nominativo |
नानार्था
nānārthā
|
नानार्थे
nānārthe
|
नानार्थाः
nānārthāḥ
|
Vocativo |
नानार्थे
nānārthe
|
नानार्थे
nānārthe
|
नानार्थाः
nānārthāḥ
|
Acusativo |
नानार्थाम्
nānārthām
|
नानार्थे
nānārthe
|
नानार्थाः
nānārthāḥ
|
Instrumental |
नानार्थया
nānārthayā
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थाभिः
nānārthābhiḥ
|
Dativo |
नानार्थायै
nānārthāyai
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थाभ्यः
nānārthābhyaḥ
|
Ablativo |
नानार्थायाः
nānārthāyāḥ
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थाभ्यः
nānārthābhyaḥ
|
Genitivo |
नानार्थायाः
nānārthāyāḥ
|
नानार्थयोः
nānārthayoḥ
|
नानार्थानाम्
nānārthānām
|
Locativo |
नानार्थायाम्
nānārthāyām
|
नानार्थयोः
nānārthayoḥ
|
नानार्थासु
nānārthāsu
|