Sanskrit tools

Sanskrit declension


Declension of नानार्थ nānārtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थम् nānārtham
नानार्थे nānārthe
नानार्थानि nānārthāni
Vocative नानार्थ nānārtha
नानार्थे nānārthe
नानार्थानि nānārthāni
Accusative नानार्थम् nānārtham
नानार्थे nānārthe
नानार्थानि nānārthāni
Instrumental नानार्थेन nānārthena
नानार्थाभ्याम् nānārthābhyām
नानार्थैः nānārthaiḥ
Dative नानार्थाय nānārthāya
नानार्थाभ्याम् nānārthābhyām
नानार्थेभ्यः nānārthebhyaḥ
Ablative नानार्थात् nānārthāt
नानार्थाभ्याम् nānārthābhyām
नानार्थेभ्यः nānārthebhyaḥ
Genitive नानार्थस्य nānārthasya
नानार्थयोः nānārthayoḥ
नानार्थानाम् nānārthānām
Locative नानार्थे nānārthe
नानार्थयोः nānārthayoḥ
नानार्थेषु nānārtheṣu