| Singular | Dual | Plural |
Nominativo |
नानार्थम्
nānārtham
|
नानार्थे
nānārthe
|
नानार्थानि
nānārthāni
|
Vocativo |
नानार्थ
nānārtha
|
नानार्थे
nānārthe
|
नानार्थानि
nānārthāni
|
Acusativo |
नानार्थम्
nānārtham
|
नानार्थे
nānārthe
|
नानार्थानि
nānārthāni
|
Instrumental |
नानार्थेन
nānārthena
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थैः
nānārthaiḥ
|
Dativo |
नानार्थाय
nānārthāya
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थेभ्यः
nānārthebhyaḥ
|
Ablativo |
नानार्थात्
nānārthāt
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थेभ्यः
nānārthebhyaḥ
|
Genitivo |
नानार्थस्य
nānārthasya
|
नानार्थयोः
nānārthayoḥ
|
नानार्थानाम्
nānārthānām
|
Locativo |
नानार्थे
nānārthe
|
नानार्थयोः
nānārthayoḥ
|
नानार्थेषु
nānārtheṣu
|