Sanskrit tools

Sanskrit declension


Declension of नानार्थध्वनिमञ्जरी nānārthadhvanimañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानार्थध्वनिमञ्जरी nānārthadhvanimañjarī
नानार्थध्वनिमञ्जर्यौ nānārthadhvanimañjaryau
नानार्थध्वनिमञ्जर्यः nānārthadhvanimañjaryaḥ
Vocative नानार्थध्वनिमञ्जरि nānārthadhvanimañjari
नानार्थध्वनिमञ्जर्यौ nānārthadhvanimañjaryau
नानार्थध्वनिमञ्जर्यः nānārthadhvanimañjaryaḥ
Accusative नानार्थध्वनिमञ्जरीम् nānārthadhvanimañjarīm
नानार्थध्वनिमञ्जर्यौ nānārthadhvanimañjaryau
नानार्थध्वनिमञ्जरीः nānārthadhvanimañjarīḥ
Instrumental नानार्थध्वनिमञ्जर्या nānārthadhvanimañjaryā
नानार्थध्वनिमञ्जरीभ्याम् nānārthadhvanimañjarībhyām
नानार्थध्वनिमञ्जरीभिः nānārthadhvanimañjarībhiḥ
Dative नानार्थध्वनिमञ्जर्यै nānārthadhvanimañjaryai
नानार्थध्वनिमञ्जरीभ्याम् nānārthadhvanimañjarībhyām
नानार्थध्वनिमञ्जरीभ्यः nānārthadhvanimañjarībhyaḥ
Ablative नानार्थध्वनिमञ्जर्याः nānārthadhvanimañjaryāḥ
नानार्थध्वनिमञ्जरीभ्याम् nānārthadhvanimañjarībhyām
नानार्थध्वनिमञ्जरीभ्यः nānārthadhvanimañjarībhyaḥ
Genitive नानार्थध्वनिमञ्जर्याः nānārthadhvanimañjaryāḥ
नानार्थध्वनिमञ्जर्योः nānārthadhvanimañjaryoḥ
नानार्थध्वनिमञ्जरीणाम् nānārthadhvanimañjarīṇām
Locative नानार्थध्वनिमञ्जर्याम् nānārthadhvanimañjaryām
नानार्थध्वनिमञ्जर्योः nānārthadhvanimañjaryoḥ
नानार्थध्वनिमञ्जरीषु nānārthadhvanimañjarīṣu