| Singular | Dual | Plural |
Nominative |
नानार्थध्वनिमञ्जरी
nānārthadhvanimañjarī
|
नानार्थध्वनिमञ्जर्यौ
nānārthadhvanimañjaryau
|
नानार्थध्वनिमञ्जर्यः
nānārthadhvanimañjaryaḥ
|
Vocative |
नानार्थध्वनिमञ्जरि
nānārthadhvanimañjari
|
नानार्थध्वनिमञ्जर्यौ
nānārthadhvanimañjaryau
|
नानार्थध्वनिमञ्जर्यः
nānārthadhvanimañjaryaḥ
|
Accusative |
नानार्थध्वनिमञ्जरीम्
nānārthadhvanimañjarīm
|
नानार्थध्वनिमञ्जर्यौ
nānārthadhvanimañjaryau
|
नानार्थध्वनिमञ्जरीः
nānārthadhvanimañjarīḥ
|
Instrumental |
नानार्थध्वनिमञ्जर्या
nānārthadhvanimañjaryā
|
नानार्थध्वनिमञ्जरीभ्याम्
nānārthadhvanimañjarībhyām
|
नानार्थध्वनिमञ्जरीभिः
nānārthadhvanimañjarībhiḥ
|
Dative |
नानार्थध्वनिमञ्जर्यै
nānārthadhvanimañjaryai
|
नानार्थध्वनिमञ्जरीभ्याम्
nānārthadhvanimañjarībhyām
|
नानार्थध्वनिमञ्जरीभ्यः
nānārthadhvanimañjarībhyaḥ
|
Ablative |
नानार्थध्वनिमञ्जर्याः
nānārthadhvanimañjaryāḥ
|
नानार्थध्वनिमञ्जरीभ्याम्
nānārthadhvanimañjarībhyām
|
नानार्थध्वनिमञ्जरीभ्यः
nānārthadhvanimañjarībhyaḥ
|
Genitive |
नानार्थध्वनिमञ्जर्याः
nānārthadhvanimañjaryāḥ
|
नानार्थध्वनिमञ्जर्योः
nānārthadhvanimañjaryoḥ
|
नानार्थध्वनिमञ्जरीणाम्
nānārthadhvanimañjarīṇām
|
Locative |
नानार्थध्वनिमञ्जर्याम्
nānārthadhvanimañjaryām
|
नानार्थध्वनिमञ्जर्योः
nānārthadhvanimañjaryoḥ
|
नानार्थध्वनिमञ्जरीषु
nānārthadhvanimañjarīṣu
|