Sanskrit tools

Sanskrit declension


Declension of नानार्थशब्दकोश nānārthaśabdakośa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थशब्दकोशः nānārthaśabdakośaḥ
नानार्थशब्दकोशौ nānārthaśabdakośau
नानार्थशब्दकोशाः nānārthaśabdakośāḥ
Vocative नानार्थशब्दकोश nānārthaśabdakośa
नानार्थशब्दकोशौ nānārthaśabdakośau
नानार्थशब्दकोशाः nānārthaśabdakośāḥ
Accusative नानार्थशब्दकोशम् nānārthaśabdakośam
नानार्थशब्दकोशौ nānārthaśabdakośau
नानार्थशब्दकोशान् nānārthaśabdakośān
Instrumental नानार्थशब्दकोशेन nānārthaśabdakośena
नानार्थशब्दकोशाभ्याम् nānārthaśabdakośābhyām
नानार्थशब्दकोशैः nānārthaśabdakośaiḥ
Dative नानार्थशब्दकोशाय nānārthaśabdakośāya
नानार्थशब्दकोशाभ्याम् nānārthaśabdakośābhyām
नानार्थशब्दकोशेभ्यः nānārthaśabdakośebhyaḥ
Ablative नानार्थशब्दकोशात् nānārthaśabdakośāt
नानार्थशब्दकोशाभ्याम् nānārthaśabdakośābhyām
नानार्थशब्दकोशेभ्यः nānārthaśabdakośebhyaḥ
Genitive नानार्थशब्दकोशस्य nānārthaśabdakośasya
नानार्थशब्दकोशयोः nānārthaśabdakośayoḥ
नानार्थशब्दकोशानाम् nānārthaśabdakośānām
Locative नानार्थशब्दकोशे nānārthaśabdakośe
नानार्थशब्दकोशयोः nānārthaśabdakośayoḥ
नानार्थशब्दकोशेषु nānārthaśabdakośeṣu