| Singular | Dual | Plural |
Nominativo |
नानार्थशब्दकोशः
nānārthaśabdakośaḥ
|
नानार्थशब्दकोशौ
nānārthaśabdakośau
|
नानार्थशब्दकोशाः
nānārthaśabdakośāḥ
|
Vocativo |
नानार्थशब्दकोश
nānārthaśabdakośa
|
नानार्थशब्दकोशौ
nānārthaśabdakośau
|
नानार्थशब्दकोशाः
nānārthaśabdakośāḥ
|
Acusativo |
नानार्थशब्दकोशम्
nānārthaśabdakośam
|
नानार्थशब्दकोशौ
nānārthaśabdakośau
|
नानार्थशब्दकोशान्
nānārthaśabdakośān
|
Instrumental |
नानार्थशब्दकोशेन
nānārthaśabdakośena
|
नानार्थशब्दकोशाभ्याम्
nānārthaśabdakośābhyām
|
नानार्थशब्दकोशैः
nānārthaśabdakośaiḥ
|
Dativo |
नानार्थशब्दकोशाय
nānārthaśabdakośāya
|
नानार्थशब्दकोशाभ्याम्
nānārthaśabdakośābhyām
|
नानार्थशब्दकोशेभ्यः
nānārthaśabdakośebhyaḥ
|
Ablativo |
नानार्थशब्दकोशात्
nānārthaśabdakośāt
|
नानार्थशब्दकोशाभ्याम्
nānārthaśabdakośābhyām
|
नानार्थशब्दकोशेभ्यः
nānārthaśabdakośebhyaḥ
|
Genitivo |
नानार्थशब्दकोशस्य
nānārthaśabdakośasya
|
नानार्थशब्दकोशयोः
nānārthaśabdakośayoḥ
|
नानार्थशब्दकोशानाम्
nānārthaśabdakośānām
|
Locativo |
नानार्थशब्दकोशे
nānārthaśabdakośe
|
नानार्थशब्दकोशयोः
nānārthaśabdakośayoḥ
|
नानार्थशब्दकोशेषु
nānārthaśabdakośeṣu
|