Sanskrit tools

Sanskrit declension


Declension of नानार्थशब्दरत्न nānārthaśabdaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थशब्दरत्नम् nānārthaśabdaratnam
नानार्थशब्दरत्ने nānārthaśabdaratne
नानार्थशब्दरत्नानि nānārthaśabdaratnāni
Vocative नानार्थशब्दरत्न nānārthaśabdaratna
नानार्थशब्दरत्ने nānārthaśabdaratne
नानार्थशब्दरत्नानि nānārthaśabdaratnāni
Accusative नानार्थशब्दरत्नम् nānārthaśabdaratnam
नानार्थशब्दरत्ने nānārthaśabdaratne
नानार्थशब्दरत्नानि nānārthaśabdaratnāni
Instrumental नानार्थशब्दरत्नेन nānārthaśabdaratnena
नानार्थशब्दरत्नाभ्याम् nānārthaśabdaratnābhyām
नानार्थशब्दरत्नैः nānārthaśabdaratnaiḥ
Dative नानार्थशब्दरत्नाय nānārthaśabdaratnāya
नानार्थशब्दरत्नाभ्याम् nānārthaśabdaratnābhyām
नानार्थशब्दरत्नेभ्यः nānārthaśabdaratnebhyaḥ
Ablative नानार्थशब्दरत्नात् nānārthaśabdaratnāt
नानार्थशब्दरत्नाभ्याम् nānārthaśabdaratnābhyām
नानार्थशब्दरत्नेभ्यः nānārthaśabdaratnebhyaḥ
Genitive नानार्थशब्दरत्नस्य nānārthaśabdaratnasya
नानार्थशब्दरत्नयोः nānārthaśabdaratnayoḥ
नानार्थशब्दरत्नानाम् nānārthaśabdaratnānām
Locative नानार्थशब्दरत्ने nānārthaśabdaratne
नानार्थशब्दरत्नयोः nānārthaśabdaratnayoḥ
नानार्थशब्दरत्नेषु nānārthaśabdaratneṣu