| Singular | Dual | Plural |
Nominativo |
नानार्थशब्दरत्नम्
nānārthaśabdaratnam
|
नानार्थशब्दरत्ने
nānārthaśabdaratne
|
नानार्थशब्दरत्नानि
nānārthaśabdaratnāni
|
Vocativo |
नानार्थशब्दरत्न
nānārthaśabdaratna
|
नानार्थशब्दरत्ने
nānārthaśabdaratne
|
नानार्थशब्दरत्नानि
nānārthaśabdaratnāni
|
Acusativo |
नानार्थशब्दरत्नम्
nānārthaśabdaratnam
|
नानार्थशब्दरत्ने
nānārthaśabdaratne
|
नानार्थशब्दरत्नानि
nānārthaśabdaratnāni
|
Instrumental |
नानार्थशब्दरत्नेन
nānārthaśabdaratnena
|
नानार्थशब्दरत्नाभ्याम्
nānārthaśabdaratnābhyām
|
नानार्थशब्दरत्नैः
nānārthaśabdaratnaiḥ
|
Dativo |
नानार्थशब्दरत्नाय
nānārthaśabdaratnāya
|
नानार्थशब्दरत्नाभ्याम्
nānārthaśabdaratnābhyām
|
नानार्थशब्दरत्नेभ्यः
nānārthaśabdaratnebhyaḥ
|
Ablativo |
नानार्थशब्दरत्नात्
nānārthaśabdaratnāt
|
नानार्थशब्दरत्नाभ्याम्
nānārthaśabdaratnābhyām
|
नानार्थशब्दरत्नेभ्यः
nānārthaśabdaratnebhyaḥ
|
Genitivo |
नानार्थशब्दरत्नस्य
nānārthaśabdaratnasya
|
नानार्थशब्दरत्नयोः
nānārthaśabdaratnayoḥ
|
नानार्थशब्दरत्नानाम्
nānārthaśabdaratnānām
|
Locativo |
नानार्थशब्दरत्ने
nānārthaśabdaratne
|
नानार्थशब्दरत्नयोः
nānārthaśabdaratnayoḥ
|
नानार्थशब्दरत्नेषु
nānārthaśabdaratneṣu
|