Sanskrit tools

Sanskrit declension


Declension of नानार्थशब्दानुशासन nānārthaśabdānuśāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थशब्दानुशासनम् nānārthaśabdānuśāsanam
नानार्थशब्दानुशासने nānārthaśabdānuśāsane
नानार्थशब्दानुशासनानि nānārthaśabdānuśāsanāni
Vocative नानार्थशब्दानुशासन nānārthaśabdānuśāsana
नानार्थशब्दानुशासने nānārthaśabdānuśāsane
नानार्थशब्दानुशासनानि nānārthaśabdānuśāsanāni
Accusative नानार्थशब्दानुशासनम् nānārthaśabdānuśāsanam
नानार्थशब्दानुशासने nānārthaśabdānuśāsane
नानार्थशब्दानुशासनानि nānārthaśabdānuśāsanāni
Instrumental नानार्थशब्दानुशासनेन nānārthaśabdānuśāsanena
नानार्थशब्दानुशासनाभ्याम् nānārthaśabdānuśāsanābhyām
नानार्थशब्दानुशासनैः nānārthaśabdānuśāsanaiḥ
Dative नानार्थशब्दानुशासनाय nānārthaśabdānuśāsanāya
नानार्थशब्दानुशासनाभ्याम् nānārthaśabdānuśāsanābhyām
नानार्थशब्दानुशासनेभ्यः nānārthaśabdānuśāsanebhyaḥ
Ablative नानार्थशब्दानुशासनात् nānārthaśabdānuśāsanāt
नानार्थशब्दानुशासनाभ्याम् nānārthaśabdānuśāsanābhyām
नानार्थशब्दानुशासनेभ्यः nānārthaśabdānuśāsanebhyaḥ
Genitive नानार्थशब्दानुशासनस्य nānārthaśabdānuśāsanasya
नानार्थशब्दानुशासनयोः nānārthaśabdānuśāsanayoḥ
नानार्थशब्दानुशासनानाम् nānārthaśabdānuśāsanānām
Locative नानार्थशब्दानुशासने nānārthaśabdānuśāsane
नानार्थशब्दानुशासनयोः nānārthaśabdānuśāsanayoḥ
नानार्थशब्दानुशासनेषु nānārthaśabdānuśāsaneṣu