| Singular | Dual | Plural |
Nominativo |
नानार्थशब्दानुशासनम्
nānārthaśabdānuśāsanam
|
नानार्थशब्दानुशासने
nānārthaśabdānuśāsane
|
नानार्थशब्दानुशासनानि
nānārthaśabdānuśāsanāni
|
Vocativo |
नानार्थशब्दानुशासन
nānārthaśabdānuśāsana
|
नानार्थशब्दानुशासने
nānārthaśabdānuśāsane
|
नानार्थशब्दानुशासनानि
nānārthaśabdānuśāsanāni
|
Acusativo |
नानार्थशब्दानुशासनम्
nānārthaśabdānuśāsanam
|
नानार्थशब्दानुशासने
nānārthaśabdānuśāsane
|
नानार्थशब्दानुशासनानि
nānārthaśabdānuśāsanāni
|
Instrumental |
नानार्थशब्दानुशासनेन
nānārthaśabdānuśāsanena
|
नानार्थशब्दानुशासनाभ्याम्
nānārthaśabdānuśāsanābhyām
|
नानार्थशब्दानुशासनैः
nānārthaśabdānuśāsanaiḥ
|
Dativo |
नानार्थशब्दानुशासनाय
nānārthaśabdānuśāsanāya
|
नानार्थशब्दानुशासनाभ्याम्
nānārthaśabdānuśāsanābhyām
|
नानार्थशब्दानुशासनेभ्यः
nānārthaśabdānuśāsanebhyaḥ
|
Ablativo |
नानार्थशब्दानुशासनात्
nānārthaśabdānuśāsanāt
|
नानार्थशब्दानुशासनाभ्याम्
nānārthaśabdānuśāsanābhyām
|
नानार्थशब्दानुशासनेभ्यः
nānārthaśabdānuśāsanebhyaḥ
|
Genitivo |
नानार्थशब्दानुशासनस्य
nānārthaśabdānuśāsanasya
|
नानार्थशब्दानुशासनयोः
nānārthaśabdānuśāsanayoḥ
|
नानार्थशब्दानुशासनानाम्
nānārthaśabdānuśāsanānām
|
Locativo |
नानार्थशब्दानुशासने
nānārthaśabdānuśāsane
|
नानार्थशब्दानुशासनयोः
nānārthaśabdānuśāsanayoḥ
|
नानार्थशब्दानुशासनेषु
nānārthaśabdānuśāsaneṣu
|