Sanskrit tools

Sanskrit declension


Declension of नानार्थसंदिग्धार्थविचार nānārthasaṁdigdhārthavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थसंदिग्धार्थविचारः nānārthasaṁdigdhārthavicāraḥ
नानार्थसंदिग्धार्थविचारौ nānārthasaṁdigdhārthavicārau
नानार्थसंदिग्धार्थविचाराः nānārthasaṁdigdhārthavicārāḥ
Vocative नानार्थसंदिग्धार्थविचार nānārthasaṁdigdhārthavicāra
नानार्थसंदिग्धार्थविचारौ nānārthasaṁdigdhārthavicārau
नानार्थसंदिग्धार्थविचाराः nānārthasaṁdigdhārthavicārāḥ
Accusative नानार्थसंदिग्धार्थविचारम् nānārthasaṁdigdhārthavicāram
नानार्थसंदिग्धार्थविचारौ nānārthasaṁdigdhārthavicārau
नानार्थसंदिग्धार्थविचारान् nānārthasaṁdigdhārthavicārān
Instrumental नानार्थसंदिग्धार्थविचारेण nānārthasaṁdigdhārthavicāreṇa
नानार्थसंदिग्धार्थविचाराभ्याम् nānārthasaṁdigdhārthavicārābhyām
नानार्थसंदिग्धार्थविचारैः nānārthasaṁdigdhārthavicāraiḥ
Dative नानार्थसंदिग्धार्थविचाराय nānārthasaṁdigdhārthavicārāya
नानार्थसंदिग्धार्थविचाराभ्याम् nānārthasaṁdigdhārthavicārābhyām
नानार्थसंदिग्धार्थविचारेभ्यः nānārthasaṁdigdhārthavicārebhyaḥ
Ablative नानार्थसंदिग्धार्थविचारात् nānārthasaṁdigdhārthavicārāt
नानार्थसंदिग्धार्थविचाराभ्याम् nānārthasaṁdigdhārthavicārābhyām
नानार्थसंदिग्धार्थविचारेभ्यः nānārthasaṁdigdhārthavicārebhyaḥ
Genitive नानार्थसंदिग्धार्थविचारस्य nānārthasaṁdigdhārthavicārasya
नानार्थसंदिग्धार्थविचारयोः nānārthasaṁdigdhārthavicārayoḥ
नानार्थसंदिग्धार्थविचाराणाम् nānārthasaṁdigdhārthavicārāṇām
Locative नानार्थसंदिग्धार्थविचारे nānārthasaṁdigdhārthavicāre
नानार्थसंदिग्धार्थविचारयोः nānārthasaṁdigdhārthavicārayoḥ
नानार्थसंदिग्धार्थविचारेषु nānārthasaṁdigdhārthavicāreṣu