| Singular | Dual | Plural |
Nominativo |
नानार्थसंदिग्धार्थविचारः
nānārthasaṁdigdhārthavicāraḥ
|
नानार्थसंदिग्धार्थविचारौ
nānārthasaṁdigdhārthavicārau
|
नानार्थसंदिग्धार्थविचाराः
nānārthasaṁdigdhārthavicārāḥ
|
Vocativo |
नानार्थसंदिग्धार्थविचार
nānārthasaṁdigdhārthavicāra
|
नानार्थसंदिग्धार्थविचारौ
nānārthasaṁdigdhārthavicārau
|
नानार्थसंदिग्धार्थविचाराः
nānārthasaṁdigdhārthavicārāḥ
|
Acusativo |
नानार्थसंदिग्धार्थविचारम्
nānārthasaṁdigdhārthavicāram
|
नानार्थसंदिग्धार्थविचारौ
nānārthasaṁdigdhārthavicārau
|
नानार्थसंदिग्धार्थविचारान्
nānārthasaṁdigdhārthavicārān
|
Instrumental |
नानार्थसंदिग्धार्थविचारेण
nānārthasaṁdigdhārthavicāreṇa
|
नानार्थसंदिग्धार्थविचाराभ्याम्
nānārthasaṁdigdhārthavicārābhyām
|
नानार्थसंदिग्धार्थविचारैः
nānārthasaṁdigdhārthavicāraiḥ
|
Dativo |
नानार्थसंदिग्धार्थविचाराय
nānārthasaṁdigdhārthavicārāya
|
नानार्थसंदिग्धार्थविचाराभ्याम्
nānārthasaṁdigdhārthavicārābhyām
|
नानार्थसंदिग्धार्थविचारेभ्यः
nānārthasaṁdigdhārthavicārebhyaḥ
|
Ablativo |
नानार्थसंदिग्धार्थविचारात्
nānārthasaṁdigdhārthavicārāt
|
नानार्थसंदिग्धार्थविचाराभ्याम्
nānārthasaṁdigdhārthavicārābhyām
|
नानार्थसंदिग्धार्थविचारेभ्यः
nānārthasaṁdigdhārthavicārebhyaḥ
|
Genitivo |
नानार्थसंदिग्धार्थविचारस्य
nānārthasaṁdigdhārthavicārasya
|
नानार्थसंदिग्धार्थविचारयोः
nānārthasaṁdigdhārthavicārayoḥ
|
नानार्थसंदिग्धार्थविचाराणाम्
nānārthasaṁdigdhārthavicārāṇām
|
Locativo |
नानार्थसंदिग्धार्थविचारे
nānārthasaṁdigdhārthavicāre
|
नानार्थसंदिग्धार्थविचारयोः
nānārthasaṁdigdhārthavicārayoḥ
|
नानार्थसंदिग्धार्थविचारेषु
nānārthasaṁdigdhārthavicāreṣu
|