Sanskrit tools

Sanskrit declension


Declension of नानालिङ्ग nānāliṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानालिङ्गः nānāliṅgaḥ
नानालिङ्गौ nānāliṅgau
नानालिङ्गाः nānāliṅgāḥ
Vocative नानालिङ्ग nānāliṅga
नानालिङ्गौ nānāliṅgau
नानालिङ्गाः nānāliṅgāḥ
Accusative नानालिङ्गम् nānāliṅgam
नानालिङ्गौ nānāliṅgau
नानालिङ्गान् nānāliṅgān
Instrumental नानालिङ्गेन nānāliṅgena
नानालिङ्गाभ्याम् nānāliṅgābhyām
नानालिङ्गैः nānāliṅgaiḥ
Dative नानालिङ्गाय nānāliṅgāya
नानालिङ्गाभ्याम् nānāliṅgābhyām
नानालिङ्गेभ्यः nānāliṅgebhyaḥ
Ablative नानालिङ्गात् nānāliṅgāt
नानालिङ्गाभ्याम् nānāliṅgābhyām
नानालिङ्गेभ्यः nānāliṅgebhyaḥ
Genitive नानालिङ्गस्य nānāliṅgasya
नानालिङ्गयोः nānāliṅgayoḥ
नानालिङ्गानाम् nānāliṅgānām
Locative नानालिङ्गे nānāliṅge
नानालिङ्गयोः nānāliṅgayoḥ
नानालिङ्गेषु nānāliṅgeṣu