| Singular | Dual | Plural |
Nominativo |
नानालिङ्गः
nānāliṅgaḥ
|
नानालिङ्गौ
nānāliṅgau
|
नानालिङ्गाः
nānāliṅgāḥ
|
Vocativo |
नानालिङ्ग
nānāliṅga
|
नानालिङ्गौ
nānāliṅgau
|
नानालिङ्गाः
nānāliṅgāḥ
|
Acusativo |
नानालिङ्गम्
nānāliṅgam
|
नानालिङ्गौ
nānāliṅgau
|
नानालिङ्गान्
nānāliṅgān
|
Instrumental |
नानालिङ्गेन
nānāliṅgena
|
नानालिङ्गाभ्याम्
nānāliṅgābhyām
|
नानालिङ्गैः
nānāliṅgaiḥ
|
Dativo |
नानालिङ्गाय
nānāliṅgāya
|
नानालिङ्गाभ्याम्
nānāliṅgābhyām
|
नानालिङ्गेभ्यः
nānāliṅgebhyaḥ
|
Ablativo |
नानालिङ्गात्
nānāliṅgāt
|
नानालिङ्गाभ्याम्
nānāliṅgābhyām
|
नानालिङ्गेभ्यः
nānāliṅgebhyaḥ
|
Genitivo |
नानालिङ्गस्य
nānāliṅgasya
|
नानालिङ्गयोः
nānāliṅgayoḥ
|
नानालिङ्गानाम्
nānāliṅgānām
|
Locativo |
नानालिङ्गे
nānāliṅge
|
नानालिङ्गयोः
nānāliṅgayoḥ
|
नानालिङ्गेषु
nānāliṅgeṣu
|