Sanskrit tools

Sanskrit declension


Declension of नानालिङ्गा nānāliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानालिङ्गा nānāliṅgā
नानालिङ्गे nānāliṅge
नानालिङ्गाः nānāliṅgāḥ
Vocative नानालिङ्गे nānāliṅge
नानालिङ्गे nānāliṅge
नानालिङ्गाः nānāliṅgāḥ
Accusative नानालिङ्गाम् nānāliṅgām
नानालिङ्गे nānāliṅge
नानालिङ्गाः nānāliṅgāḥ
Instrumental नानालिङ्गया nānāliṅgayā
नानालिङ्गाभ्याम् nānāliṅgābhyām
नानालिङ्गाभिः nānāliṅgābhiḥ
Dative नानालिङ्गायै nānāliṅgāyai
नानालिङ्गाभ्याम् nānāliṅgābhyām
नानालिङ्गाभ्यः nānāliṅgābhyaḥ
Ablative नानालिङ्गायाः nānāliṅgāyāḥ
नानालिङ्गाभ्याम् nānāliṅgābhyām
नानालिङ्गाभ्यः nānāliṅgābhyaḥ
Genitive नानालिङ्गायाः nānāliṅgāyāḥ
नानालिङ्गयोः nānāliṅgayoḥ
नानालिङ्गानाम् nānāliṅgānām
Locative नानालिङ्गायाम् nānāliṅgāyām
नानालिङ्गयोः nānāliṅgayoḥ
नानालिङ्गासु nānāliṅgāsu