| Singular | Dual | Plural |
Nominativo |
नानालिङ्गा
nānāliṅgā
|
नानालिङ्गे
nānāliṅge
|
नानालिङ्गाः
nānāliṅgāḥ
|
Vocativo |
नानालिङ्गे
nānāliṅge
|
नानालिङ्गे
nānāliṅge
|
नानालिङ्गाः
nānāliṅgāḥ
|
Acusativo |
नानालिङ्गाम्
nānāliṅgām
|
नानालिङ्गे
nānāliṅge
|
नानालिङ्गाः
nānāliṅgāḥ
|
Instrumental |
नानालिङ्गया
nānāliṅgayā
|
नानालिङ्गाभ्याम्
nānāliṅgābhyām
|
नानालिङ्गाभिः
nānāliṅgābhiḥ
|
Dativo |
नानालिङ्गायै
nānāliṅgāyai
|
नानालिङ्गाभ्याम्
nānāliṅgābhyām
|
नानालिङ्गाभ्यः
nānāliṅgābhyaḥ
|
Ablativo |
नानालिङ्गायाः
nānāliṅgāyāḥ
|
नानालिङ्गाभ्याम्
nānāliṅgābhyām
|
नानालिङ्गाभ्यः
nānāliṅgābhyaḥ
|
Genitivo |
नानालिङ्गायाः
nānāliṅgāyāḥ
|
नानालिङ्गयोः
nānāliṅgayoḥ
|
नानालिङ्गानाम्
nānāliṅgānām
|
Locativo |
नानालिङ्गायाम्
nānāliṅgāyām
|
नानालिङ्गयोः
nānāliṅgayoḥ
|
नानालिङ्गासु
nānāliṅgāsu
|