Sanskrit tools

Sanskrit declension


Declension of नानावर्णा nānāvarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावर्णा nānāvarṇā
नानावर्णे nānāvarṇe
नानावर्णाः nānāvarṇāḥ
Vocative नानावर्णे nānāvarṇe
नानावर्णे nānāvarṇe
नानावर्णाः nānāvarṇāḥ
Accusative नानावर्णाम् nānāvarṇām
नानावर्णे nānāvarṇe
नानावर्णाः nānāvarṇāḥ
Instrumental नानावर्णया nānāvarṇayā
नानावर्णाभ्याम् nānāvarṇābhyām
नानावर्णाभिः nānāvarṇābhiḥ
Dative नानावर्णायै nānāvarṇāyai
नानावर्णाभ्याम् nānāvarṇābhyām
नानावर्णाभ्यः nānāvarṇābhyaḥ
Ablative नानावर्णायाः nānāvarṇāyāḥ
नानावर्णाभ्याम् nānāvarṇābhyām
नानावर्णाभ्यः nānāvarṇābhyaḥ
Genitive नानावर्णायाः nānāvarṇāyāḥ
नानावर्णयोः nānāvarṇayoḥ
नानावर्णानाम् nānāvarṇānām
Locative नानावर्णायाम् nānāvarṇāyām
नानावर्णयोः nānāvarṇayoḥ
नानावर्णासु nānāvarṇāsu