| Singular | Dual | Plural |
Nominativo |
नानावर्णा
nānāvarṇā
|
नानावर्णे
nānāvarṇe
|
नानावर्णाः
nānāvarṇāḥ
|
Vocativo |
नानावर्णे
nānāvarṇe
|
नानावर्णे
nānāvarṇe
|
नानावर्णाः
nānāvarṇāḥ
|
Acusativo |
नानावर्णाम्
nānāvarṇām
|
नानावर्णे
nānāvarṇe
|
नानावर्णाः
nānāvarṇāḥ
|
Instrumental |
नानावर्णया
nānāvarṇayā
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णाभिः
nānāvarṇābhiḥ
|
Dativo |
नानावर्णायै
nānāvarṇāyai
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णाभ्यः
nānāvarṇābhyaḥ
|
Ablativo |
नानावर्णायाः
nānāvarṇāyāḥ
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णाभ्यः
nānāvarṇābhyaḥ
|
Genitivo |
नानावर्णायाः
nānāvarṇāyāḥ
|
नानावर्णयोः
nānāvarṇayoḥ
|
नानावर्णानाम्
nānāvarṇānām
|
Locativo |
नानावर्णायाम्
nānāvarṇāyām
|
नानावर्णयोः
nānāvarṇayoḥ
|
नानावर्णासु
nānāvarṇāsu
|