| Singular | Dual | Plural |
Nominative |
नानावर्णम्
nānāvarṇam
|
नानावर्णे
nānāvarṇe
|
नानावर्णानि
nānāvarṇāni
|
Vocative |
नानावर्ण
nānāvarṇa
|
नानावर्णे
nānāvarṇe
|
नानावर्णानि
nānāvarṇāni
|
Accusative |
नानावर्णम्
nānāvarṇam
|
नानावर्णे
nānāvarṇe
|
नानावर्णानि
nānāvarṇāni
|
Instrumental |
नानावर्णेन
nānāvarṇena
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णैः
nānāvarṇaiḥ
|
Dative |
नानावर्णाय
nānāvarṇāya
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णेभ्यः
nānāvarṇebhyaḥ
|
Ablative |
नानावर्णात्
nānāvarṇāt
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णेभ्यः
nānāvarṇebhyaḥ
|
Genitive |
नानावर्णस्य
nānāvarṇasya
|
नानावर्णयोः
nānāvarṇayoḥ
|
नानावर्णानाम्
nānāvarṇānām
|
Locative |
नानावर्णे
nānāvarṇe
|
नानावर्णयोः
nānāvarṇayoḥ
|
नानावर्णेषु
nānāvarṇeṣu
|