| Singular | Dual | Plural |
Nominativo |
नानावर्णम्
nānāvarṇam
|
नानावर्णे
nānāvarṇe
|
नानावर्णानि
nānāvarṇāni
|
Vocativo |
नानावर्ण
nānāvarṇa
|
नानावर्णे
nānāvarṇe
|
नानावर्णानि
nānāvarṇāni
|
Acusativo |
नानावर्णम्
nānāvarṇam
|
नानावर्णे
nānāvarṇe
|
नानावर्णानि
nānāvarṇāni
|
Instrumental |
नानावर्णेन
nānāvarṇena
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णैः
nānāvarṇaiḥ
|
Dativo |
नानावर्णाय
nānāvarṇāya
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णेभ्यः
nānāvarṇebhyaḥ
|
Ablativo |
नानावर्णात्
nānāvarṇāt
|
नानावर्णाभ्याम्
nānāvarṇābhyām
|
नानावर्णेभ्यः
nānāvarṇebhyaḥ
|
Genitivo |
नानावर्णस्य
nānāvarṇasya
|
नानावर्णयोः
nānāvarṇayoḥ
|
नानावर्णानाम्
nānāvarṇānām
|
Locativo |
नानावर्णे
nānāvarṇe
|
नानावर्णयोः
nānāvarṇayoḥ
|
नानावर्णेषु
nānāvarṇeṣu
|