Sanskrit tools

Sanskrit declension


Declension of नानावर्णाकृति nānāvarṇākṛti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावर्णाकृति nānāvarṇākṛti
नानावर्णाकृतिनी nānāvarṇākṛtinī
नानावर्णाकृतीनि nānāvarṇākṛtīni
Vocative नानावर्णाकृते nānāvarṇākṛte
नानावर्णाकृति nānāvarṇākṛti
नानावर्णाकृतिनी nānāvarṇākṛtinī
नानावर्णाकृतीनि nānāvarṇākṛtīni
Accusative नानावर्णाकृति nānāvarṇākṛti
नानावर्णाकृतिनी nānāvarṇākṛtinī
नानावर्णाकृतीनि nānāvarṇākṛtīni
Instrumental नानावर्णाकृतिना nānāvarṇākṛtinā
नानावर्णाकृतिभ्याम् nānāvarṇākṛtibhyām
नानावर्णाकृतिभिः nānāvarṇākṛtibhiḥ
Dative नानावर्णाकृतिने nānāvarṇākṛtine
नानावर्णाकृतिभ्याम् nānāvarṇākṛtibhyām
नानावर्णाकृतिभ्यः nānāvarṇākṛtibhyaḥ
Ablative नानावर्णाकृतिनः nānāvarṇākṛtinaḥ
नानावर्णाकृतिभ्याम् nānāvarṇākṛtibhyām
नानावर्णाकृतिभ्यः nānāvarṇākṛtibhyaḥ
Genitive नानावर्णाकृतिनः nānāvarṇākṛtinaḥ
नानावर्णाकृतिनोः nānāvarṇākṛtinoḥ
नानावर्णाकृतीनाम् nānāvarṇākṛtīnām
Locative नानावर्णाकृतिनि nānāvarṇākṛtini
नानावर्णाकृतिनोः nānāvarṇākṛtinoḥ
नानावर्णाकृतिषु nānāvarṇākṛtiṣu