Singular | Dual | Plural | |
Nominativo |
नानावर्णाकृति
nānāvarṇākṛti |
नानावर्णाकृतिनी
nānāvarṇākṛtinī |
नानावर्णाकृतीनि
nānāvarṇākṛtīni |
Vocativo |
नानावर्णाकृते
nānāvarṇākṛte नानावर्णाकृति nānāvarṇākṛti |
नानावर्णाकृतिनी
nānāvarṇākṛtinī |
नानावर्णाकृतीनि
nānāvarṇākṛtīni |
Acusativo |
नानावर्णाकृति
nānāvarṇākṛti |
नानावर्णाकृतिनी
nānāvarṇākṛtinī |
नानावर्णाकृतीनि
nānāvarṇākṛtīni |
Instrumental |
नानावर्णाकृतिना
nānāvarṇākṛtinā |
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām |
नानावर्णाकृतिभिः
nānāvarṇākṛtibhiḥ |
Dativo |
नानावर्णाकृतिने
nānāvarṇākṛtine |
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām |
नानावर्णाकृतिभ्यः
nānāvarṇākṛtibhyaḥ |
Ablativo |
नानावर्णाकृतिनः
nānāvarṇākṛtinaḥ |
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām |
नानावर्णाकृतिभ्यः
nānāvarṇākṛtibhyaḥ |
Genitivo |
नानावर्णाकृतिनः
nānāvarṇākṛtinaḥ |
नानावर्णाकृतिनोः
nānāvarṇākṛtinoḥ |
नानावर्णाकृतीनाम्
nānāvarṇākṛtīnām |
Locativo |
नानावर्णाकृतिनि
nānāvarṇākṛtini |
नानावर्णाकृतिनोः
nānāvarṇākṛtinoḥ |
नानावर्णाकृतिषु
nānāvarṇākṛtiṣu |